Shree Lord Vishnu Sahasranama Stotram

Discover the profound depths of devotion with Shree Vishnu Sahasranama Stotram, an enchanting hymn comprising 1000 divine names of Lord Shree Vishnu. This sacred text holds immense significance within Hinduism, offering a pathway to spiritual enlightenment. Embrace the transformative power of regular chanting, as it is believed to dissolve any negative influences in your life. Immerse yourself in the English Lyrics of Shree Vishnu Sahasranama Stotram, allowing the melodious verses to resonate within your soul and beckon the benevolence of Lord Shree Vishnu.

Shri Vishnu Sahasranama Stotram
Shri Vishnu Sahasranama Stotram
Shree Vishnu Sahasranama Stotram

Poorva Pitika

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

Vaishampayana Uvacha

Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||

Yudhishthira Uvacha

Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||

Bhishma Uvacha

Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya,shree vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharngadhanva gadadhara itiastram rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham, Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih
mauktikaih mandi-takngah |
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh |
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami ||

Om Namo Bhagavate Vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhacethangam |
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham||

Namah samasta bhutanam-adi-bhutaya bhubrite |
Aneka-ruparupaya vishnave prabha-vishnave ||

Sashamkha-chakram-sakrireeta-kundalam
sapeetha-vastram-saraseeru-hekshanam |
Sahara-vaksha sthala-shobi-kaustubham
namami-vishnum-seerasaa chaturbhujam ||

Chhaayaayaam paarijaatasya hemasimhaasanopari
aaseenamambudashyaamamaayataakshamalankritam |
Chandraananam chaturbaahum shreevatsaankita vakshasam
rukminee satyabhaamaabhyaam sahitam krishnamaashraye ||

Shree Vishnu Sahasranama Stotram

Vishvam Vishnurvashatkaaro Bhootabhavyabhavatprabhuh |
Bhootakridbhootabhridbhaavo Bhootaatmaa Bhootabhaavanah || 1 ||

Pootaatmaa Paramaatmaa Cha Muktaanaam Paramaa Gatih |
Avyayah Purushah Saakshee Kshetrajnyokshara Eva Cha || 2 ||

Yogo Yogavidaam Netaa Pradhaanapurusheshvarah |
Naarasimhavapuh Shreemaan Keshavah Purushottamah || 3 ||

Sarvah Sharvah Shivah Sthaanurbhootaadirnidhiravyayah |
Sambhavo Bhaavano Bhartaa Prabhavah Prabhureeshvarah || 4 ||

Svayambhooh Shambhuraadityah Pushkaraaksho Mahaasvanah |
Anaadinidhano Dhaataa Vidhaataa Dhaaturuttamah || 5 ||

Aprameyo Hrisheekeshah Padmanaabhomaraprabhuh |
Vishvakarmaa Manustvashtaa Sthavishthah Sthaviro Dhruvah || 6 ||

Agraahyah Shaashvatah Krishno Lohitaakshah Pratardanah |
Prabhootastrikakubdhaama Pavitram Mangalam Param || 7 ||

Eeshaanah Praanadah Praano Jyeshthah Shreshthah Prajaapatih |
Hiranyagarbho Bhoogarbho Maadhavo Madhusoodanah || 8 ||

Eeshvaro Vikramee Dhanvee Medhaavee Vikramah Kramah |
Anuttamo Duraadharshah Kritajnyah Kritiraatmavaan || 9 ||

Sureshah Sharanam Sharma Vishvaretaah Prajaabhavah |
Ahah Samvatsaro Vyaalah Pratyayah Sarvadarshanah || 10 ||

Ajah Sarveshvarah Siddhah Siddhih Sarvaadirachyutah |
Vrishaakapirameyaatmaa Sarvayogavinihsritah || 11 ||

Vasurvasumanaah Satyah Samaatmaasammitah Samah |
Amoghah Pundareekaaksho Vrishakarmaa Vrishaakritih || 12 ||

Rudro Bahushiraa Babhrurvishvayonih Shuchishravaah |
Amritah Shaashvatasthaanurvaraaroho Mahaatapaah || 13 ||

Sarvagah Sarvavidbhaanurvishvakseno Janaardanah |
Vedo Vedavidavyango Vedaango Vedavit Kavih || 14 ||

Lokaadhyakshah Suraadhyaksho Dharmaadhyakshah Kritaakritah |
Chaturaatmaa Chaturvyoohashchaturdamshtrashchaturbhujah || 15 ||

Bhraajishnurbhojanam Bhoktaa Sahishnurjagadaadijah |
Anagho Vijayo Jetaa Vishvayonih Punarvasuh || 16 ||

Upendro Vaamanah Praamshuramoghah Shuchiroorjitah |
Ateendrah Sangrahah Sargo Dhritaatmaa Niyamo Yamah || 17 ||

Vedyo Vaidyah Sadaayogee Veerahaa Maadhavo Madhuh |
Ateendriyo Mahaamaayo Mahotsaaho Mahaabalah || 18 ||

Mahaabuddhirmahaaveeryo Mahaashaktirmahaadyutih |
Anirdeshyavapuh Shreemaanameyaatmaa Mahaadridhrik || 19 ||

Maheshvaaso Maheebhartaa Shreenivaasah Sataam Gatih |
Aniruddhah Suraanando Govindo Govidaam Patih || 20 ||

Mareechirdamano Hamsah Suparno Bhujagottamah |
Hiranyanaabhah Sutapaah Padmanaabhah Prajaapatih || 21 ||

Amrityuh Sarvadrik Simhah Sandhaataa Sandhimaan Sthirah |
Ajo Durmarshanah Shaastaa Vishrutaatmaa Suraarihaa || 22 ||

Gururgurutamo Dhaama Satyah Satyaparaakramah |
Nimishonimishah Sragvee Vaachaspatirudaaradheeh || 23 ||

Agraneergraamaneeh Shreemaan Nyaayo Netaa Sameeranah |
Sahasramoordhaa Vishvaatmaa Sahasraakshah Sahasrapaat || 24 ||

Aavartano Nivrittaatmaa Samvritah Sampramardanah |
Ahah Samvartako Vahniranilo Dharaneedharah || 25 ||

Suprasaadah Prasannaatmaa Vishvadhrigvishvabhugvibhuh |
Satkartaa Satkritah Saadhurjahnurnaaraayano Narah || 26 ||

Asankhyeyoprameyaatmaa Vishishtah Shishtakrichchhuchih |
Siddhaarthah Siddhasankalpah Siddhidah Siddhisaadhanah || 27 ||

Vrishaahee Vrishabho Vishnurvrishaparvaa Vrishodarah |
Vardhano Vardhamaanashcha Viviktah Shrutisaagarah || 28 ||

Subhujo Durdharo Vaagmee Mahendro Vasudo Vasuh |
Naikaroopo Brihadroopah Shipivishtah Prakaashanah || 29 ||

Ojastejodyutidharah Prakaashaatmaa Prataapanah |
Riddhah Spashtaaksharo Mantrashchandraamshurbhaaskaradyutih || 30 ||

Amritaamshoodbhavo Bhaanuh Shashabinduh Sureshvarah |
Aushadham Jagatah Setuh Satyadharmaparaakramah || 31 ||

Bhootabhavyabhavannaathah Pavanah Paavanonalah |
Kaamahaa Kaamakritkaantah Kaamah Kaamapradah Prabhuh || 32 ||

Yugaadikridyugaavarto Naikamaayo Mahaashanah |
Adrishyo Vyaktaroopashcha Sahasrajidanantajit || 33 ||

Ishtovishishtah Shishteshtah Shikhandee Nahusho Vrishah |
Krodhahaa Krodhakritkartaa Vishvabaahurmaheedharah || 34 ||

Achyutah Prathitah Praanah Praanado Vaasavaanujah |
Apaamnidhiradhishthaanamapramattah Pratishthitah || 35 ||

Skandah Skandadharo Dhuryo Varado Vaayuvaahanah |
Vaasudevo Brihadbhaanuraadidevah Purandarah || 36 ||

Ashokastaaranastaarah Shoorah Shaurirjaneshvarah |
Anukoolah Shataavartah Padmee Padmanibhekshanah || 37 ||

Padmanaabhoravindaakshah Padmagarbhah Shareerabhrit |
Maharddhirriddho Vriddhaatmaa Mahaaksho Garudadhvajah || 38 ||

Atulah Sharabho Bheemah Samayajnyo Havirharih |
Sarvalakshanalakshanyo Lakshmeevaan Samitinjayah || 39 ||

Viksharo Rohito Maargo Heturdaamodarah Sahah |
Maheedharo Mahaabhaago Vegavaanamitaashanah || 40 ||

Udbhavah Kshobhano Devah Shreegarbhah Parameshvarah |
Karanam Kaaranam Kartaa Vikartaa Gahano Guhah || 41 ||

Vyavasaayo Vyavasthaanah Samsthaanah Sthaanado Dhruvah |
Pararddhih Paramaspashtastushtah Pushtah Shubhekshanah || 42 ||

Raamo Viraamo Virajo Maargo Neyo Nayonayah | Or Viraamo Virato
Veerah Shaktimataam Shreshtho Dharmo Dharmaviduttamah || 43 ||

Vaikunthah Purushah Praanah Praanadah Pranavah Prithuh |
Hiranyagarbhah Shatrughno Vyaapto Vaayuradhokshajah || 44 ||

Rituh Sudarshanah Kaalah Parameshthee Parigrahah |
Ugrah Samvatsaro Daksho Vishraamo Vishvadakshinah || 45 ||

Vistaarah Sthaavarasthaanuh Pramaanam Beejamavyayam |
Arthonartho Mahaakosho Mahaabhogo Mahaadhanah || 46 ||

Anirvinnah Sthavishthobhoordharmayoopo Mahaamakhah |
Nakshatranemirnakshatree Kshamah Kshaamah Sameehanah || 47 ||

Yajnya Ijyo Mahejyashcha Kratuh Satram Sataam Gatih |
Sarvadarshee Vimuktaatmaa Sarvajnyo Jnyaanamuttamam || 48 ||

Suvratah Sumukhah Sookshmah Sughoshah Sukhadah Suhrit |
Manoharo Jitakrodho Veerabaahurvidaaranah || 49 ||

Svaapanah Svavasho Vyaapee Naikaatmaa Naikakarmakrit |
Vatsaro Vatsalo Vatsee Ratnagarbho Dhaneshvarah || 50 ||

Dharmagubdharmakriddharmee Sadasatksharamaksharam |
Avijnyaataa Sahasraamshurvidhaataa Kritalakshanah || 51 ||

Gabhastinemih Sattvasthah Simho Bhootamaheshvarah |
Aadidevo Mahaadevo Devesho Devabhridguruh || 52 ||

Uttaro Gopatirgoptaa Jnyaanagamyah Puraatanah |
Shareerabhootabhridbhoktaa Kapeendro Bhooridakshinah || 53 ||

Somapomritapah Somah Purujitpurusattamah |
Vinayo Jayah Satyasandho Daashaarhah Saatvataampatih || 54||

Yeevo Vinayitaa Saakshee Mukundomitavikramah |
Ambhonidhiranantaatmaa Mahodadhishayontakah || 55 ||

Ajo Mahaarhah Svaabhaavyo Jitaamitrah Pramodanah |
Aanando Nandano Nandah Satyadharmaa Trivikramah || 56 ||

Maharshih Kapilaachaaryah Kritajnyo Medineepatih |
Tripadastridashaadhyaksho Mahaashringah Kritaantakrit || 57 ||

Mahaavaraaho Govindah Sushenah Kanakaangadee |
Guhyo Gabheero Gahano Guptashchakragadaadharah || 58 ||

Vedhaah Svaangojitah Krishno Dridhah Sankarshanochyutah |
Varuno Vaaruno Vrikshah Pushkaraaksho Mahaamanaah || 59 ||

Bhagavaan Bhagahaa”Nandee Vanamaalee Halaayudhah |
Aadityo Jyotiraadityah Sahishnurgatisattamah || 60 ||

Sudhanvaa Khandaparashurdaaruno Dravinapradah |
Divisprik Sarvadrigvyaaso Vaachaspatirayonijah || 61||

Trisaamaa Saamagah Saama Nirvaanam Bheshajam Bhishak |
Samnyaasakrichchhamah Shaanto Nishthaa Shaantih Paraayanam || 62 ||

Shubhaangah Shaantidah Srashtaa Kumudah Kuvaleshayah |
Gohito Gopatirgoptaa Vrishabhaaksho Vrishapriyah || 63 ||

Anivartee Nivrittaatmaa Sanksheptaa Kshemakrichchhivah |
Shreevatsavakshaah Shreevaasah Shreepatih Shreemataamvarah || 64 ||

Shreedah Shreeshah Shreenivaasah Shreenidhih Shreevibhaavanah |
Shreedharah Shreekarah Shreyah Shreemaamllokatrayaashrayah || 65 ||

Svakshah Svangah Shataanando Nandirjyotirganeshvarah |
Vijitaatmaavidheyaatmaa Satkeertishchhinnasamshayah || 66 ||

Udeernah Sarvatashchakshuraneeshah Shaashvatasthirah |
Bhooshayo Bhooshano Bhootirvishokah Shokanaashanah || 67 ||

Archishmaanarchitah Kumbho Vishuddhaatmaa Vishodhanah |
Aniruddhopratirathah Pradyumnomitavikramah || 68 ||

Kaalaneminihaa Veerah Shaurih Shoorajaneshvarah |
Trilokaatmaa Trilokeshah Keshavah Keshihaa Harih || 69 ||

Kaamadevah Kaamapaalah Kaamee Kaantah Kritaagamah |
Anirdeshyavapurvishnurveeronanto Dhananjayah || 70 ||

Brahmanyo Brahmakrid Brahmaa Brahma Brahmavivardhanah |
Brahmavid Braahmano Brahmee Brahmajnyo Braahmanapriyah || 71 ||

Mahaakramo Mahaakarmaa Mahaatejaa Mahoragah |
Mahaakraturmahaayajvaa Mahaayajnyo Mahaahavih || 72 ||

Stavyah Stavapriyah Stotram Stutih Stotaa Ranapriyah |
Poornah Poorayitaa Punyah Punyakeertiranaamayah || 73 ||

Manojavasteerthakaro Vasuretaa Vasupradah |
Vasuprado Vaasudevo Vasurvasumanaa Havih || 74 ||

Sadgatih Satkritih Sattaa Sadbhootih Satparaayanah |
Shooraseno Yadushreshthah Sannivaasah Suyaamunah || 75 ||

Bhootaavaaso Vaasudevah Sarvaasunilayonalah |
Darpahaa Darpado Dripto Durdharothaaparaajitah || 76 ||

Vishvamoortirmahaamoortirdeeptamoortiramoortimaan |
Anekamoortiravyaktah Shatamoortih Shataananah || 77 ||

Eko Naikah Savah Kah Kim Yat Tatpadamanuttamam |
Lokabandhurlokanaatho Maadhavo Bhaktavatsalah || 78 ||

Suvarnavarno Hemaango Varaangashchandanaangadee |
Veerahaa Vishamah Shoonyo Ghritaasheerachalashchalah || 79 ||

Amaanee Maanado Maanyo Lokasvaamee Trilokadhrik |
Sumedhaa Medhajo Dhanyah Satyamedhaa Dharaadharah || 80 ||

Tejovrisho Dyutidharah Sarvashastrabhritaam Varah |
Pragraho Nigraho Vyagro Naikashringo Gadaagrajah || 81 ||

Chaturmoortishchaturbaahushchaturvyoohashchaturgatih |
Chaturaatmaa Chaturbhaavashchaturvedavidekapaat || 82 ||

Samaavartonivrittaatmaa Durjayo Duratikramah |
Durlabho Durgamo Durgo Duraavaaso Duraarihaa || 83 ||

Shubhaango Lokasaarangah Sutantustantuvardhanah |
Indrakarmaa Mahaakarmaa Kritakarmaa Kritaagamah || 84 ||

Udbhavah Sundarah Sundo Ratnanaabhah Sulochanah |
Arko Vaajasanah Shringee Jayantah Sarvavijjayee || 85 ||

Suvarnabindurakshobhyah Sarvavaageeshvareshvarah |
Mahaahrado Mahaagarto Mahaabhooto Mahaanidhih || 86 ||

Kumudah Kundarah Kundah Parjanyah Paavanonilah |
Amritaashomritavapuh Sarvajnyah Sarvatomukhah || 87 ||

Sulabhah Suvratah Siddhah Shatrujichchhatrutaapanah |
Nyagrodhodumbaroshvatthashchaanooraandhranishoodanah || 88 ||

Sahasraarchih Saptajihvah Saptaidhaah Saptavaahanah |
Amoortiranaghochintyo Bhayakridbhayanaashanah || 89 ||

Anurbrihatkrishah Sthoolo Gunabhrinnirguno Mahaan |
Adhritah Svadhritah Svaasyah Praagvamsho Vamshavardhanah || 90 ||

Bhaarabhrit Kathito Yogee Yogeeshah Sarvakaamadah |
Aashramah Shramanah Kshaamah Suparno Vaayuvaahanah || 91 ||

Dhanurdharo Dhanurvedo Dando Damayitaa Damah |
Aparaajitah Sarvasaho Niyantaaniyamoyamah || 92 ||

Sattvavaan Saattvikah Satyah Satyadharmaparaayanah |
Abhipraayah Priyaarhorhah Priyakrit Preetivardhanah || 93 ||

Vihaayasagatirjyotih Suruchirhutabhugvibhuh |
Ravirvirochanah Sooryah Savitaa Ravilochanah || 94 ||

Ananto Hutabhugbhoktaa Sukhado Naikajograjah |
Anirvinnah Sadaamarshee Lokaadhishthaanamadbhutah || 95 ||

Sanaatsanaatanatamah Kapilah Kapiravyayah |
Svastidah Svastikritsvasti Svastibhuksvastidakshinah || 96 ||

Araudrah Kundalee Chakree Vikramyoorjitashaasanah |
Shabdaatigah Shabdasahah Shishirah Sharvareekarah || 97 ||

Akroorah Peshalo Daksho Dakshinah Kshaminaamvarah |
Vidvattamo Veetabhayah Punyashravanakeertanah || 98 ||

Uttaarano Dushkritihaa Punyo Duhsvapnanaashanah |
Veerahaa Rakshanah Santo Jeevanah Paryavasthitah || 99 ||

Anantarooponantashreerjitamanyurbhayaapahah |
Chaturashro Gabheeraatmaa Vidisho Vyaadisho Dishah || 100 ||

Anaadirbhoorbhuvo Lakshmeeh Suveero Ruchiraangadah |
Yanano Janajanmaadirbheemo Bheemaparaakramah || 101 ||

Aadhaaranilayodhaataa Pushpahaasah Prajaagarah |
Oordhvagah Satpathaachaarah Praanadah Pranavah Panah || 102 ||

Pramaanam Praananilayah Praanabhritpraanajeevanah |
Tattvam Tattvavidekaatmaa Janmamrityujaraatigah || 103 ||

Bhoorbhuvahsvastarustaarah Savitaa Prapitaamahah |
Yajnyo Yajnyapatiryajvaa Yajnyaango Yajnyavaahanah || 104 ||

Yajnyabhrid Yajnyakrid Yajnyee Yajnyabhug Yajnyasaadhanah |
Yajnyaantakrid Yajnyaguhyamannamannaada Eva Cha || 105 ||

Aatmayonih Svayanjaato Vaikhaanah Saamagaayanah |
Devakeenandanah Srashtaa Kshiteeshah Paapanaashanah || 106 ||

Shankhabhrinnandakee Chakree Shaarngadhanvaa Gadaadharah |
Rathaangapaanirakshobhyah Sarvapraharanaayudhah || 107 ||

Sarvapraharanaayudha Om Nama Iti |
Vanamaalee Gadee Shaarngee Shankhee Chakree Cha Nandakee |
Shreemaan Naaraayano Vishnurvaasudevobhirakshatu || 108 ||

Arjuna Uvacha

Padma-patra visha-laksha padma-nabha suro-ttama |
Bhaktana manu-raktanam trata bhava janar-dana ||

Shree Bhagavan Uvacha

Yo-mam nama saha-srena stotu michhati pandava |
Sho ha mekena shlokena stuta eva na samshayah ||

Stita eva na samshaya om nama iti

Vyasa Uvacha

Vasa-naad vasu devsaya vasitham te jaga-thrayam |
Sarva-butha nivaso si vaasu-deva namo stute ||

Vasu-deva namostute om nama iti

Parvati Uvacha

Keno-paayena laghunaa vishnur-nama saha-skrakam |
Patyate pamditeh nityam shortu michha myaham prabho ||

Eshwara Uvacha

Shree-rama ram rameti rame raame mano-rame |
Saha-sranaama tattulyam raama-naama varaa-nane ||
Raama-naama varaa-nana om nama iti ||2||

Brahmo Uvacha

Namo stvana-ntaya saha-sramurtaye
Saha-srapaa-dakshi shiroru-bahave |
Saha-sranaamne puru-shaya shashvate
Saha-srakoti-yuga-dharine namah ||

Saha-srakoti yuga-dharina om nama iti

Sanjaya Uvacha

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama ||

Shree Bhagavan Uvacha

Ananya-schanta-yanto mam ye janaah paryu-panate |
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham ||

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |
Dharam samstha-panardhaya sambha-vami yuge yuge ||

Aartha-vishanna-shithila-schabhitah
ghoreshucha-vyadhi-varthamanah |
Samkeertya-narayana-shabda-matram
vimukta-duhghah-sukhino-bhavanti ||

Kayena vaachha mana-sendhriyerva
Buddhyatma-naavaa prakrute-svabha-vaat |
Karomi yadyat sakalam parasmai
Naaraa-yanayeti samarpa-yame ||

Iti Srimahabharathe satasahasrakayam samhitayam vayasikyam anushasanaparvanthargatha anusasanikaparvani mokshadharme bhishma yudhishtara samvade sri vishnordivyasahasranama stotram nama yekonapanchasadadhikasatatamodhyayaha ||

|| Iti Shree Vishnu Sahasranama Stotram Sampurnam ||